Stenzler《梵文基础读本》III《捧面粉罐的婆罗门》解析
anāgatavatīṃ cintāmasaṃbhāvyāṃ karoti yaḥ |
sa eva pāṇḍuraḥ śete somaśarmapitā yathā ||
【anāgatavatīṃ】将来an-āgata-vat,主动意义的过去时分词(§280),阴性,单数,业格
【cintām】思想cinta,阴性,单数,业格
【asaṃbhāvyāṃ】不可实现的asaṃbhāvya,p.137,阴性,单数,业格
【karoti】做√kṛ,(第八类)现在时,主动语态,陈述语气,单数,第三人称
【yaḥ...sa...】谁……他…… 阳性,单数,体格
【eva】就
【pāṇḍuraḥ】白色的pāṇḍura,阳性,单数,体格
【śete】躺√śī,(第二类)现在时,中间语态,陈述语气,单数,第三人称
【somaśarma-pitā】苏摩福的父亲,somaśarman(人名,§305,复合词前词尾音n丢掉),pitṛ阳性,单数,体格(§76)
【yathā】正如
翻译:谁想将来不可实现的事,他就会像苏摩福父亲那样躺着,[浑身]白色。
kasmiṃścinnagare kaścitsvabhāvakṛpaṇo nāma brāhmaṇaḥ prativasati sma |
【kasmiṃścin】某个kim+cid,kim中性,单数,依格(§114)>kasmin+cid(§32)>kasmiṃścid(§121不定词意义) cid+nagare>cinnagare(§26)
【nagare】城市nagara,中性,单数,依格
【kaścit】某个kim+cid,kim阳性,单数,体格(§115)>kaḥ+cid(§33b)>kaścid+svabhāva(§18)>kaścitsvabhāva
【svabhāva-kṛpaṇo】自性惨svabhāva(自性)-kṛpaṇa(悲惨),人名,阳性,单数,体格
【nāma】名为
【brāhmaṇaḥ】婆罗门brāhmaṇa,阳性,单数,体格
【prativasati】居住prati-√vas,(第一类)现在时,主动语态,陈述语气,单数,第三人称
【sma】与现在时相连,表示过去
翻译:在某城中,住着某个名为自性惨的婆罗门。
tasya bhikṣārjitaiḥ saktubhirbhuktorvaritairghaṭaḥ paripūritaḥ |
【tasya】他tad,阳性,单数,属格
【bhikṣārjitaiḥ】乞讨得到,bhikṣā(乞讨)-arjita(获得)阳性,复数,具格
【saktubhir】(大麦等磨成的)粗面粉saktu,p.173,阳性,复数,具格
【bhukta-urvaritair】剩余的食物,bhukta(食物,饭)-urvarita(剩余),阳性,复数,具格
【ghaṭaḥ】罐ghaṭa,阳性,单数,体格
【paripūritaḥ】被填满pari-√pū,过去分词,阳性,单数,体格
翻译:他的罐子被通过乞讨得到的吃剩的粗面粉所填满。
taṃ ca ghaṭaṃ nāgadante 'valambya tasyādhastāt khaṭvāṃ nidhāya satatamekadṛṣṭyā tamavalokayati |
【taṃ】那个tad,阳性,单数,业格
【ca】和
【ghaṭaṃ】罐ghaṭa,阳性,单数,业格
【nāgadante】象牙(作为墙钉)nāgadanta,p.153,阳性,单数,依格
【avalambya】【致使】吊在……(依格)上ava-lamb,p.166,独立式
【tasya】它tad,指罐子,阳性,单数,属格
【adhastāt】下面,(加属格)在……之下adhastāt,p.134
【khaṭvāṃ】床khaṭva,阴性,单数,业格
【nidhāya】放置ni-√dhā,独立式
【satatam】【副词】始终,永远,p.173
【ekadṛṣṭyā】直视ekadṛṣṭi,阴性,单数,具格
【tam】它tad,指罐子,阳性,单数,业格
【avalokayati】看ava-√lok,(第十类致使)现在时,主动语态,陈述语气,单数,第三人称
翻译:[他把]那个罐子吊在象牙墙钉上,在它(=罐子)下面放置了一张床,然后他通过直视始终看着它(=罐子)。
atha kadācidrātrau suptaścintayāmāsa |
【atha】然后
【kadācid】某时,有一次,曾经
【rātrau】夜晚rātri,阴性,单数,依格
【suptaś】已睡,睡着的√svap,p.177,>supta,过去分词,阳性,单数,体格
【cintayāmāsa】想√cint,迂回完成时(§213)
翻译:然后,有一次,在夜晚,已睡的[他]想。
yatparipūrṇo 'yaṃ ghaṭastāvatsaktubhirvartate | tadyadi durbhikṣaṃ bhavati tadanena rūpakāṇāṃ śatamutpadyate |
【yat...tad...】因为……所以……
【paripūrṇo】填满pari-√pṝ,p.156,阳性,单数,体格
【ayaṃ】这个idam,阳性,单数,体格
【ghaṭas】罐ghaṭa,阳性,单数,体格
【tāvat】这样多的
【saktubhir】粗面粉saktu,阳性,复数,具格
【vartate】有√vṛt,(第一类)现在时,中间语态,陈述语气,单数,第三人称
【yadi...tad...】如果……那么
【durbhikṣaṃ】饥荒durbhikṣa,中性,单数,体格
【bhavati】有√bhū,(第一类)现在时,主动语态,陈述语气,单数,第三人称
【anena】这idam,指罐子,阳性,单数,具格
【rūpakāṇāṃ】rūpaka卢比,阳性,复数,属格(§126,被数之物以复数属格位于数词之旁)
【śatam】一百śata,中性,单数,业格
【utpadyate】产生ut-√pad,(第四类)现在时,中间语态,陈述语气,单数,第三人称
翻译:因为这个罐子填满这样多的粗面粉,所以如果有饥荒,那么凭借这(=一罐粗面粉)][就能]产生一百卢比。
tatastena mayājādvayaṃ grahītavyam |
【tatas】于是,然后,那么
【tena】那tad,指一百卢比,中性,单数,具格
【mayā】我aham,单数,具格
【ajā-dvayaṃ】一对山羊ajā-dvaya,中性,单数,体格
【grahītavyam】获取√grah,>grahītavya(§281,动形词或必要分词),中性,单数,体格
翻译:然后,凭借那(=一百卢比),我可以获取一对山羊 (Then, there is a pair of goats gaining by me with 100 Rūpaka.)
tataḥ ṣaṇmāsikaprasavavaśāttābhyāṃ yūthaṃ bhaviṣyati |
【tataḥ】于是,然后,那么
【ṣaṇmāsika-prasava-vaśāt】由于每六个月生育一次的缘故,ṣaṣ(六)-māsika(月),每六个月发生;prasava生育;vaśāt【从格】由于……的缘故,p.167
【tābhyāṃ】那tad,指两只山羊,中性,双数,从格
【yūthaṃ】畜群yūtha,p.164,中性,单数,体格
【bhaviṣyati】成为√bhū,(第一类)将来时,主动语态,陈述语气,单数,第三人称
翻译:那么,由于每六个月生育一次的缘故,将会从两只山羊变为羊群(There will be a flock from two goats.)
tato ’jābhiḥ prabhūtā gā grahīṣyāmi gobhirmahiṣīrmahiṣībhirvaḍavāḥ |
【tato】于是,然后,那么
【ajābhiḥ】山羊ajā,阴性,复数,具格
【prabhūtās】多,众多的prabhūta,p.157,阳/阴性,复数,业格
【gās】牛go,阳/阴性,复数,业格(§79)
【grahīṣyāmi】获取√grah,(第九类)将来时,主动语态,陈述语气,单数,第一人称
【gobhir】牛go,阳/阴性,复数,具格(§79)
【mahiṣīr】牝水牛mahiṣī,阴性,复数,业格(§73)
【mahiṣībhir】牝水牛mahiṣī,阴性,复数,具格(§73)
【vaḍavāḥ】牝马vaḍavā,阴性,复数,业格(§73)
翻译:然后,凭借羊群,我将获取众多的牛群;凭借牛群,[我将获取]牝水牛群;凭借牝水牛群,[我将获取]牝马群。
vaḍavāprasavataḥ prabhūtā aśvā bhaviṣyanti |
【vaḍavā-prasavataḥ】牝马的生育,vaḍavā(牝马)-prasavat(生育),阳性,单数,从格(§88,§91)
【prabhūtās】多,众多的prabhūta,p.157,阳性,复数,体格
【aśvās】马aśva,阳性,复数,体格
【bhaviṣyanti】成为,出现√bhū,(第一类)将来时,主动语态,陈述语气,复数,第三人称
翻译:由于牝马的生育,众多的马群将会出现。
teṣāṃ vikrayātprabhūtaṃ suvarṇaṃ bhaviṣyati |
【teṣāṃ】那tad,指马群,阳性,复数,属格
【vikrayāt】售卖vikraya,阳性,单数,从格
【prabhūtaṃ】多,众多的prabhūta,中性,复数,体格
【suvarṇaṃ】金子suvarṇa,中性,单数,体格
【bhaviṣyati】成为,出现√bhū,(第一类)将来时,主动语态,陈述语气,单数,第三人称
翻译:由于那些(=马群)的售卖,众多的金子将会出现。
suvarṇena catuḥśālaṃ gṛhaṃ saṃpadyate |
【suvarṇena】金子suvarṇa,中性,单数,具格
【catuḥśālaṃ】四间屋的catuḥ(四)-śāla(房),p.146,中性,单数,体格
【gṛhaṃ】房屋gṛha,中性,单数,体格
【saṃpadyate】得到sam-√pad,现在时,被动语态,单数,第三人称
翻译:凭借金子,四间屋的家宅[就会]被得到。
tataḥ kaścidbrāhmaṇo mama gṛhamāgatya prāptavayaskāṃ rūpāḍhyāṃ kanyāṃ dāsyati |
【tataḥ】于是,然后,那么
【kaścid】某个kim+cid,kim阳性,单数,体格
【brāhmaṇo】婆罗门brāhmaṇa,阳性,单数,体格
【mama】我aham,单数,属格
【gṛham】房屋gṛha,中性,单数,业格
【āgatya】来ā-√gam,独立式
【prāptavayaskāṃ】达到妙龄的prāptavayaskā,p.158,阴性,单数,业格
【rūpāḍhyāṃ】十分美貌rūpa(美貌)-āḍhya(丰富的),阴性,单数,业格
【kanyāṃ】女孩kanyā,阴性,单数,业格
【dāsyati】给予√dā,将来时,主动语态,陈述语气,单数,第三人称
翻译:然后,某个婆罗门来到我家,给予一个达到妙龄、十分美貌的女孩。
tatsakāśātputro me bhaviṣyati |
【tat】那tad,指“某个婆罗门来到我家,给予一个达到妙龄、十分美貌的女孩”。中性,单数,体格
【sakāśāt】从,从格from the presence of, from
【putro】儿子putra,阳性,单数,体格
【me】我aham,单数,属格
【bhaviṣyati】成为,出现√bhū,(第一类)将来时,主动语态,陈述语气,单数,第三人称
翻译:从那以后,我的儿子将会出现。
tasyāhaṃ somaśarmeti nāma kariṣyāmi |
【tasya】他tad,指“我的儿子”,阳性,单数,属格
【ahaṃ】我aham,单数,体格
【somaśarmā】苏摩福somaśarman,阳性,单数,体格(§92)
【iti】引号
【nāma】名为
【kariṣyāmi】做√kṛ,(第八类)将来时,主动语态,陈述语气,单数,第一人称
翻译:我将给他(=我的儿子)取名为“苏摩福”。
tattasmiñjānucalanayogye saṃjāte ’haṃ pustakaṃ gṛhītvāśvaśālāyāḥ pṛṣṭhadeśa upaviṣṭastadavadhārayiṣyāmi |
【tat】然后,后来
【tasmin】他tad,指“我的儿子”,阳性,单数,依格 n(§31a)>ñ
【jānucalanayogye】有能力在膝上摇动jānu(n.膝)-calana(n.摇动)-yogye(合适的,有能力的) (capable of balancing on the knees)单数,依格
【saṃjāte】成为sam-√jan,p.147,过去分词,单数,依格
【ahaṃ】我aham,单数,体格
【pustakaṃ】手稿、书,pustaka中性,单数,业格
【gṛhītvā】拿√grah,独立式(§284)
【aśvaśālāyāḥ】马厩aśva(马)-śālā(棚),阴性,单数,属格
【pṛṣṭhadeśa】背面pṛṣṭha(背)-deśa(地方),阳性,单数,依格 e(§23)>a
【upaviṣṭas】坐upa-√viś,过去分词,单数,体格
【tad】它tad,指“书”,中性,单数,业格
【avadhārayiṣyāmi】学习ava-√dhṛ,p.152,致使,将来时,主动语态,陈述语气,单数,第一人称
翻译:后来,在他(=我的儿子)长大,有能力在[别人的]膝上摇动时,我拿着书,坐在马厩的背面,将学习它(=书)。
atrāntare somaśarmā māṃ dṛṣṭvā jananyutsaṅgājjānupracalanaparo ’śvakhurāsannavartī matsamīpamāgamiṣyati |
【atra】尔时,当时,然后
【antare】时机antara,p.134,中性,单数,依格
【somaśarmā】苏摩福somaśarman,阳性,单数,体格
【māṃ】我aham,单数,业格
【dṛṣṭvā】看见√dṛś,独立式
【jananyutsaṅgāj】母亲的怀/腿jananī(母亲)-utsaṅga(怀中p.139),阳性,单数,从格 t(§27)>j
【jānupracalanaparo】着迷于在膝上摇晃[的人],指“苏摩福”,jānu(膝)-pracalana(n.摇晃p.157)-para(作为多财释末词,完全投身于……,充满……,着迷于……p.155),阳性,单数,体格
【aśvakhurāsannavartī】处于马蹄附近[的人],指“我”,aśva(马)-khura(蹄子)-āsanna(附近)-vartin(复合词末,处于……),阳性,单数,体格
【matsamīpam】我的身边,mad(第一人称单数语干,出现于复合词前肢体§111,§305)-samīpa(附近,身边),中性,单数,业格
【āgamiṣyati】来到ā-√gam,将来时,主动语态,陈述语气,单数,第三人称
翻译:在那时,苏摩福看见我,着迷于在膝上摇晃[的人](=苏摩福)从母亲的怀中将来到我[这个]处于马蹄附近[的人]的身边。
tato 'haṃ brāhmaṇīṃ kopāviṣṭo 'bhidhāsyāmi | gṛhāṇa tāvadbālakam |
【tato】于是,然后,那么
【ahaṃ】我aham,单数,体格
【brāhmaṇīṃ】女性婆罗门brāhmaṇī,阴性,单数,业格
【kopāviṣṭo】充满愤怒kopa(愤怒)-āviṣṭa(进入,充满,ā-√viś,过去分词),阳性,单数,体格
【abhidhāsyāmi】对……说abhi-√dhā,将来时,主动语态,陈述语气,单数,第一人称
【gṛhāṇa】抓、带√grah,(第九类)命令语气,单数,第二人称
【tāvad】立刻
【bālakam】小孩bālaka,阳性,单数,业格
翻译:于是,我充满愤怒,对婆罗门女(=妻子)说:“立刻带走小孩!”
sāpi gṛhakarmavyagratayāsmadvacanaṃ na śroṣyati |
【sā】她tad,阴性,单数,体格
【api】然而
【gṛhakarmavyagratayā】忙于家务,gṛha(家)-karma(事情)-vyagratā(f.繁忙状p.170),阴性,单数,具格
【asmadvacanaṃ】我们的对话,asmad(第一人称复数语干出现于复合词前肢§111,§305)-vacana(对话),中性,单数,业格
【na】不
【śroṣyati】听到√śru,将来时,主动语态,陈述语气,单数,第三人称
翻译:然而,她忙于家务,将没有听到我们的对话。
tato ’haṃ samutthāya tāṃ pādaprahāreṇa tāḍayiṣyāmi |
【tato】于是,然后,那么
【ahaṃ】我aham,单数,体格
【samutthāya】站起来sam-ut-√sthā,独立式
【tāṃ】她tad,阴性,单数,业格
【pādaprahāreṇa】用脚踢pāda(脚)-prahāra(打),阳性,单数,具格
【tāḍayiṣyāmi】打击√taḍ,将来时,主动语态,陈述语气,单数,第一人称
翻译:于是,我站起来,将用脚踢她。
evaṃ tena dhyānasthitena tathaiva pādaprahāro datto yathā sa ghaṭo bhagnaḥ |
【evaṃ】这样
【tena】他tad,指自性惨,阳性,单数,具格
【dhyānasthitena】处于沉思dhyāna(沉思)-sthita(处于),阳性,单数,具格
【tathā】这样
【eva】也
【pādaprahāro】用脚踢pāda(脚)-prahāra(打),阳性,单数,体格
【datto】给予√dā,过去分词,阳性,单数,体格
【yathā】导致
【sa】那tad,阳性,单数,体格
【ghaṭo】罐ghaṭa,阳性,单数,体格
【bhagnaḥ】破碎bhagna,阳性,单数,体格
翻译:就这样,处于沉思的他也这样给踢了一脚,导致那罐子破碎了。
saktubhiḥ pāṇḍuratāṃ gataḥ |
【saktubhiḥ】粗面粉saktu,阳性,复数,具格
【pāṇḍuratāṃ】白色pāṇḍuratā,阴性,单数,业格
【gataḥ】已到达,陷入……【业格】gata,过去分词,阳性,单数,体格
翻译:[他]让粗面粉弄得[浑身]白色。
【全文翻译】
谁想将来不可实现的事,他就会像苏摩福父亲那样躺着,[浑身]白色。
在某城中,住着某个名为自性惨的婆罗门。他的罐子被通过乞讨得到的吃剩的粗面粉所填满。[他把]那个罐子吊在象牙墙钉上,在它(=罐子)下面放置了一张床,然后他通过直视始终看着它(=罐子)。然后,有一次,在夜晚,已睡的[他]想:“因为这个罐子填满这样多的粗面粉,所以如果有饥荒,那么凭借这(=一罐粗面粉)[就能]产生一百卢比。然后,凭借那(=一百卢比),我可以获取一对山羊。那么,由于每六个月生育一次的缘故,将会从两只山羊变为羊群。然后,凭借羊群,我将获取众多的牛群;凭借牛群,[我将获取]牝水牛群;凭借牝水牛群,[我将获取]牝马群。由于牝马的生育,众多的马群将会出现。由于那些(=马群)的售卖,众多的金子将会出现。凭借金子,四间屋的家宅[就会]被得到。然后,某个婆罗门来到我家,给予一个达到妙龄、十分美貌的女孩。从那以后,我的儿子将会出现。我将给他(=我的儿子)取名为‘苏摩福’。后来,在他(=我的儿子)长大,有能力在[别人的]膝上摇动时,我拿着书,坐在马厩的背面,将学习它(=书)。在那时,苏摩福看见我,着迷于在膝上摇晃[的人](=苏摩福)从母亲的怀中将来到我[这个]处于马蹄附近[的人]的身边。于是,我充满愤怒,对婆罗门女(=妻子)说:‘立刻带走小孩!’然而,她忙于家务,将没有听到我们的对话。于是,我站起来,将用脚踢她。”就这样,处于沉思的他也这样给踢了一脚,导致那罐子破碎了。[他]让粗面粉弄得[浑身]白色。