Tarkajvālā 1.1-3
apratarkyam avijñeyam anālayam alakṣaṇam| anirūpyaṃ asaṃvedyam anādinidhanaṃ śivam ||1|| nirvikalpaṃ nirābhāsaṃ nirnimittaṃ nirañjanam | na dvayaṃ nādvayaṃ śāntaṃ dhīpracāravivarjitam ||2|| tattvaṃ dideśa kāruṇyād yo nirakṣaram akṣaraiḥ | bhāvato ’stu namas tasmai śāstre ’vitathavādine ||3||
凡誰因悲心,以言曾教示,
離言之真如,非思非所知,
非所依無性,非見非所證,
無生滅安樂,無分別無現,
無相亦無顯,無二非無二,
寂靜離心行,向彼持實語,
大師恭敬禮。
还没人赞这篇日记