Stenzler《梵文基础读本》§331解析
dhanavānbalavāṃlloke ||1||
dhanavān p.152 dhanavat有钱的;m.富人 dhanavat阳性,单数,体格(§91)
balavān (据§31-b变balavāṃl)p.158 balavat强壮的,有力的 balavat阳性,单数,体格(§91)
loke p.166 m.世界 loka阳性、单数、依格(§62)
翻译:在世界上,有钱就有力量。
tyāgo guṇo vittavatāṃ vittaṃ tyāgavatāṃ guṇaḥ ||2||
tyāgaḥ (据§35-1.a变tyāgo) p.149 tyāga m.舍弃,慷慨 tyāga阳性,单数,体格(§62)
guṇaḥ (据§35-1.a变guṇo) p.145 guṇa m.美德 guṇa阳性、单数、体格(§62)
vittavatām (据§30变vittavatāṃ) p.168 vittavat富裕的 vittavat中性,复数,属格(§91、§88)
vittam (据§30变vittaṃ) p.168 vitta n.资产,财富 vitta中性,单数,体格(§62)
tyāgavatām (据§30变tyāgavatāṃ) p.149 tyāga m.舍弃,慷慨 tyāga阳性,复数,属格(§91、§88)
翻译:对富人而言,慷慨是美德。对慷慨者而言,财富是美德。
yathā rājā tathā prajāḥ ||3||
yathā p.163 好像(yathā...tathā...)
rājā p.165 rājan m.国王 rājan阳性,单数,体格(§92)
tathā p.148 同样
prajāḥ p.157 prajā f.后代,生物,臣民 prajā阴性、复数、体格(§63)
翻译:有什么样的国王,就有什么样的臣民。
jātasya dhruvo mṛtyurdhruvaṃ janma mṛtasya ca ||4||
jātasya p.147 √jan【过分】jāta已出生的 jāta阳性,单数,属格(§62)
dhruvaḥ (据§变dhruvo) p.152 dhruva坚定的,肯定的 dhruva阳性,单数,体格(§62)
mṛtyuḥ (据§34.a变mṛtyur) p.162 mṛtyu m.死亡 mṛtyu阳性,单数,体格(§65)
dhruvam (据§30变dhruvaṃ) p.152 dhruva坚定的,肯定的 dhruva中性,单数,体格(§62)
janma p.147 janman n.出生 janman中性,单数,体格(§93)
mṛtasya p.162 mṛtyu m.死亡 mṛtyu阳性,单数,属格(§62)
ca p.145 和
翻译:对已出生的而言,死亡是肯定(=必然)的。对死亡而言,出生是肯定(=必然)的。
durgrāhyaḥ pāṇinā vāyurduḥsparśaḥ paṇinā śikhī ||5||
durgrāhyaḥ p.150 durgrāhya难抓住的 durgrāhya阳性,单数,体格(§62)
pāṇinā p.155 pāni m.手pāni阳性,单数,具格(§65)
vāyuḥ (据§34.a变vāyur) p.167 vāyu m.风,空气 vāyu阳性,单数,体格(§65)
duḥsparśaḥ p.150 duḥsparśa难触动的 duḥsparśa阳性,单数,体格(§62)
śikhī p.171 śikhin m.火 śikhin阳性,单数,体格(§96)
翻译:风用手难以抓住,火用手难以触摸。
kṣamā rūpaṃ tapasvinaḥ ||6||
kṣamā p.143 kṣamā f.忍耐,耐心 kṣamā阴性,单数,体格(§63)
rūpam (据§30变rūpaṃ) p.165 rūpa n.形体,美貌,装饰物 rūpa中性,单数,体格(§62)
tapasvinaḥ p.148 tapasvin m.苦行者 tapasvin阳性,单数,属格(§96)
翻译:忍耐是苦行者的特性。
sarvamutpādibhaṅguram ||7||
sarvam p.174 sarva一切,每个 sarva中性,单数,体格(§117)
utpādi p.139 utpādin所产生的 utpādin中性,单数,体格(§96)
bhaṅguram p.159 bhaṅgura易碎的,易消失的 bhaṅgura中性,单数,体格(§62)
翻译:一切所产生的是易消失的。
ātmaivātmano bandhurātmaiva ripurātmanaḥ ||8||
ātmā (§20.b) eva (§19) ātmanaḥ (§35-1.a) bandhuḥ (§34.a) ātmā (§20.b) eva ripuḥ (§34.a) ātmanaḥ
ātmā p.137 ātman m.自我 ātman阳性,单数,体格(§94)
eva p.140 eva(表示强调,突出前面的词)就
ātmanaḥ p.137 ātman m.自我 ātman阳性,单数,属格(§94)
bandhuḥ p.158 bandhu m.朋友 bandhu阳性,单数,体格(§65)
ripuḥ p.165 ripu m.敌人 ripu阳性,单数,体格(§65)
翻译:自我就是自我的朋友,自我就是自我的敌人。
rogī devatābhakto vṛddhā ca veśyā tapasvinī ||9||
rogī p.165 rogin有病的,病人 rogin阳性,单数,体格(§96)
devatābhaktaḥ (据§35-1.a变devatābhakto) p.151 devatābhakta对神虔诚的 devatābhakta阳性,单数,体格(§62)
vṛddhā p.169 vṛddhā f.老,上年纪的 vṛddhā阴性,单数,体格(§63)
ca p.145 和
veśyā p.170 veśyā f.娼妓 veśyā阴性,单数,体格(§63)
tapasvinī p.148 tapasvin f.苦行者;虔诚 tapasvinī阳性,单数,属格(§96、§73)
翻译:病人对神虔诚,年老的娼妓是苦行者。/人在生病时才对神虔诚,娼妓在年老时才苦行(/感到悲惨)。
na rājānaṃ vinā rājyaṃ balavatsvapi mantriṣu ||10||
na 不
rājānam (据§30变rājānaṃ) p.165 rājan m.国王 rājan阳性,单数,业格(§92)
vinā p.168 vinā没有,除了……(业格和具格)以外
rājyam (据§30变rājyaṃ) p.165 rājya n.统治,政府 rājya中性,单数,体格(§62)
balavatsu (据§21变balavatsv) p.158 balavat强壮的,有力的 balavat阳性,复数,依格(§91、§88) 绝对依格(§21)
api p.135 api即使
mantriṣu p.161 mantrin m.大臣 mantrin阳性,复数,依格(§96) 绝对依格(§21)
翻译:即使大臣们再强大,没有国王,统治就不存在。
prāyeṇa jyeṣṭhāḥ pitṛṣu vallabhā mātṝṇāṃ ca kanīyāṃsaḥ ||11||
prāyeṇa p.158 prāyeṇa【副词】大多,一般
jyeṣṭhāḥ p.148 jyeṣṭha m.大(儿子) jyeṣṭha阳性,复数,体格(§62)
pitṛṣu p.156 pitṛ m.父亲 pitṛ阳性,复数,依格(§76、§75)
vallabhāḥ (据§35-1.c变vallabhā) p.167 vallabha可爱的,亲爱的(支配依格或属格) vallabha阳性,复数,体格(§62)
mātṝṇām (据§30变mātṝṇāṃ) p.162 mātṛ f.母亲 mātṛ阴性,复数,属格(§76、§75)
ca和
kanīyāṃsaḥ p.141 kanīyas年龄稍小的(儿子)kanīyas阳性,复数,体格(§97)
翻译:一般地,大儿子更爱父亲,小儿子更爱母亲。
ākiṃcanyaṃ dhanaṃ viduṣām ||12||
ākiṃcanyam (据§30变ākiṃcanyaṃ) p.137 ākiṃcanya n.一贫如洗 ākiṃcanya中性,单数,体格(§62)
dhanam (据§30变dhanaṃ) p.151 n.财富 dhana中性、单数、体格(§62)
viduṣām p.168 vidvas m.学者 vidvas阳性,复数,属格(§98)
翻译:一贫如洗是学者们的财富。
mahīyāṃsaḥ prakṛtyā mitabhāṣiṇaḥ ||13||
mahīyāṃsaḥ p.162 mahīyas更大,高贵的 mahīyas阳性,复数,体格(§97)
prakṛtyā p.157 prakṛti f.【具格】天生 prakṛti阴性,单数,具格(§68)
mitabhāṣiṇaḥ p.162 mitabhāṣin说话适度的,话少的 mitabhāṣin阳性,复数,体格(§96)
翻译:大人物天生话少。
matirbalādgarīyasī ||14||
matiḥ (据§34.a变matir) p.161 mati f.思想 mati阴性,单数,体格(§68)
balāt (据§26变balād) p.158 bala n.力量,强力 bala中性,单数,从格(§62)
garīyasī p.144 garīyas 更重,更重要 garīyasī阴性,单数,体格(§97、§73)
翻译:思想比力量更重要。
avidvāṃścaiva vidvāṃśca brāhmaṇo daivataṃ mahat ||15||
avidvān (§32) ca (§20.b) eva vidvāṃś (§32) ca brāhmaṇaḥ (§35-1.a) daivatam (§30) mahat
avidvān p.136 avidvas无知的,无学问的 avidvas阳性,单数,体格(§98)
ca和
eva p.140 eva(表示强调,突出前面的词)就
vidvān p.168 vidvas有学问的 vidvas阳性,单数,体格(§98)
brāhmaṇaḥ p.159 brāhmaṇa m.婆罗门 brāhmaṇa阳性,单数,体格(§62)
daivatam p.151 daivata n.天神,神性 daivata中性,单数,体格(§62)
mahat p.161 mahat大,重要的 mahat中性,单数,体格(§90)
翻译:无学问的、有学问的婆罗门都是大天神。
balīyaḥ sarvato diṣṭaṃ puruṣasya viśeṣataḥ ||16||
balīyaḥ p.158 balīyas更强的,更有力的 balīyas中性,单数,体格(§97)
sarvataḥ (据§35-1.a变sarvato) p.174 sarvatas(sarva的从格)【副词】各个方面,到处 (§18.IV,s>ḥ)
(补充:X+tas,从格,可表示对比/副词)
diṣṭam (据§30变diṣṭaṃ) p. 150 diṣṭa n.命运 diṣṭa中性,单数,体格(§62)
puruṣasya p.156 puruṣa m.人 puruṣa阳性、单数、属格(§62)
viśeṣataḥ p.169 viśeṣa-tas特别是,尤其 (§18.IV,s>ḥ)
翻译:人的命运尤其强过一切。
arthino rājāno hiraṇyena bhavanti ||17||
arthinaḥ (据§35-1.a变arthino) p.136 arthin渴求、贪图……(具格)arthin阳性,复数,体格(§96)
rājānaḥ (据§35-1.a变rājāno) p.165 rājan m.国王 rājan阳性,复数,体格(§92)
hiraṇyena p.178 hiraṇya n.金子 hiraṇya中性,单数,具格(§62)
bhavanti p.160 √bhū 1.变为。 bhū>bho(词根元音二合)+a(构成现在时语干)>bhava(o+a据§40变av)+nti(现在时、主动语态、陈述语气、复数、第三人称) 他们成为
翻译:国王们渴求金子。
bhāryāyāḥ sundaraḥ snigdho veśyāyāḥ sundaro dhanī |
śrīdevyāḥ sundaraḥ śūro bhāratyāḥ sundaraḥ sudhīḥ ||18||
bhāryāyāḥ p.159 bhāryā f.妻子 bhāryā阴性,单数,属格(§63)
sundaraḥ (据§35-1.a变sundaro) p.175 sundara美丽的 sundara阳性,单数,体格(§62)
snigdhaḥ (据§35-1.a变snigdho) p.176 snigdha m.情人 snigdha阳性,单数,体格(§62)
veśyāyāḥ p.170 veśyā f.娼妓 veśyā阴性,单数,属格(§63)
dhanī p.152 dhanin拥有财富的,富裕的 dhanin阳性,单数,体格(§96)
śrīdevyāḥ p.172 śrīdevī f.吉祥天女 śrīdevī阴性,单数,属格(§73)
śūraḥ (据§35-1.a变śūro) p.171 śūra m.英雄,武士 śūra阳性,单数,体格(§62)
bhāratyāḥ p.159 bhāratī辩才天女 bhāratī阴性,单数,属格(§73)
sudhīḥ p.175 sudhī智慧 sudhī阴性,单数,体格(MW: sudhī阳、阴性单数体格-īs,中性单数体格-i)
翻译:对妻子而言,情人是美丽的。对娼妓而言,富人是美丽的。对吉祥天女而言,英雄是美丽的。对辩才天女而言,智慧是美丽的。