Stenzler《梵文基础读本》§330解析
yoṣidvairasya kāraṇam ||1||
yoṣit (据§26变yoṣid) p.164 f.妇女 yoṣit阴性、单数、体格(§81)
vairasya p.170 vaira n.敌意 vaira中性、单数、属格(§62)
kāraṇam p.142 kāraṇa n.原因 kāraṇa中性、单数、体格(§62)
翻译:妇女是(导致)敌意的原因。
kleśe śaraṇaṃ bhiṣak ||2||
kleśe p.143 kleśa m.疼痛,痛苦 kleśa阳性、单数、依格(§62)
śaraṇam (据§30变śaraṇaṃ) p.171 śaraṇa n.庇护所 śaraṇa中性、单数、体格(§62)
bhiṣak p.160 bhiṣaj m.医生 bhiṣaj阳性、单数、体格(§81、§82)
翻译:医生是疼痛的庇护所。
yathā cittaṃ tathā vāco yathā vācastathā kriyāḥ ||3||
yathā p.163 好像(yathā...tathā...)
cittam (据§30变cittaṃ) p.146 citta n.思想 citta中性、单数、体格(§62)
tathā p.148 同样
vācaḥ (据§35-1.a变vāco) p.167 vāc f.言语 vāc阴性、复数、体格(§81)
vācaḥ (据§33.b变vācas) p.167 vāc f.言语 vāc阴性、复数、体格(§81)
kriyāḥ p.143 kriyā f.业,动作 kriyā阴性、复数、体格(§62)
翻译:怎么想就怎么说,怎么说就怎么做。
tṛṇaṃ brahmavidaḥ svargastṛṇaṃ śūrasya jīvitam ||4||
tṛṇam (据§30变tṛṇaṃ) p.149 tṛṇa n.草,草杆,干草 tṛṇa中性、单数、体格(§62)
brahmavidaḥ p.159 brahmavid m.梵学者,哲学家 (Monier Willams:也写作brahmavida) brahmavid阳性、单数、属格(§81)
svargaḥ (据§33.b变svargas) p.177 svarga m.天空,天堂svarga阳性、单数、体格(§62)
śūrasya p.171 śūra m.英雄,武士 śūra阳性、单数、属格(§62)
jīvitam p.147 jīvita n.生活,生命jīvita中性、单数、体格(§62)
翻译:对梵学者而言,草是天堂;对英雄而言,草是生命。
bāhubhiḥ kṣatriyāḥ śūrā vāgbhiḥ śūrā dvijātayaḥ ||5||
bāhubhiḥ p.158 bāhu m.胳膊 bāhu阳性、复数、具格(§65)
kṣatriyāḥ p.143 kṣatriya m.刹帝利 kṣatriya阳性、复数、体格(§62)
śūrāḥ (据§35-1.c变śūrā) p.171 śūra勇敢;m.英雄,武士 śūra阳性、复数、体格(§62)
vāgbhiḥ p.167 vāc f.言语 vāc阴性、复数、具格(§81)
dvijātayaḥ p.151 dvijāti m.婆罗门 dvijāti阳性、复数、体格(§65)
翻译:刹帝利靠胳膊成为英雄,婆罗门靠言语成为英雄。
sarvavidāṃ samāje vibhūṣaṇaṃ maunamapaṇḍitānām ||6||
sarvavidām (据§30变sarvavidāṃ) p.174 sarvavid全知的,饱学的 sarvavid阳性、复数、属格(§81)
samāje p.173 samāja m.社会 samāja阳性、单数、依格(§62)
vibhūṣaṇam (据§30变sarvavidāṃ) p.168 vibhūṣaṇa n.首饰 vibhūṣaṇa中性、单数、体格(§62)
maunam p.163 mauna n.沉默 mauna中性、单数、体格(§62)
apaṇḍitānām a-paṇḍita(p.154 有学问的)无学问的 apaṇḍita阳性、复数、属格(§62)
翻译:在全知者的社会,沉默是无知者的掩饰。/在社会中,对一切知识的毫无所知的装饰是沉默。
na vaidyaḥ prabhurāyuṣaḥ ||7||
na p.152 na不
vaidyaḥ p.170 vaidya m.医生 vaidya阳性、单数、体格(§62)
prabhuḥ (据§34.a变prabhur) p.157 prabhu m.主人(与属格搭配) prabhu阳性、单数、体格(§65)
āyuṣaḥ p.138 āyus n.生命 āyus中性、单数、属格(§83) (§46,s>ṣ)
翻译:医生不是生命的主宰。
sarvaḥ padasthasya suhṛdbandhurāpadi durlabhaḥ ||8||
sarvaḥ p.174 sarva一切,每个 sarva阳性、单数、体格(§117)
padasthasya p.154 padastha地位高的 padastha阳性、单数、属格(§62)
suhṛdbandhuḥ (据§34.a变suhṛdbandhur) suhṛd(p.175 m.朋友)- bandhu(p.158 m.亲戚)亲朋好友 suhṛdbandhu阳性、单数、体格(§65)
āpadi p.137 āpad f.不幸,灾难 āpad阴性、单数、依格(§81)
durlabhaḥ p.150 durlabha难得到的 durlabha阳性、单数、体格(§62)
翻译:每个地位高的人处在不幸中时,亲朋好友都不见了。
auṣadhaṃ na gatāyuṣām ||9||
auṣadham (据§30变auṣadhaṃ) p.140 auṣadha n.药,药草 auṣadha中性、单数、体格(§62)
na p.152 na不
gatāyuṣām p.144 gatāyus死的(§320.a,多财释)gatāyus阳性、复数、属格(§83)
翻译:死人无药可救。
vṛkṣaṃ prati vidyotate vidyut ||10||
vṛkṣam (据§30变vṛkṣaṃ) p.169 m.树 vṛkṣa阳性、单数、业格(§62)
prati p.157 prati【前置介词】(支配业格)向……去,往……
vidyotate p.151 vi-√dyut 1. 闪电。vi-√dyut>vi-dyota-te(现在时、中间语态、陈述语气、单数、第三人称)
vidyut p.168 vidyut f.闪电 vidyut阴性、单数、体格(§81)
翻译:闪电击中树。
na jalaukasāmaṅge jalaukā lagati ||11||
na p.152 na不
jalaukasām p.147 jalaukas f.水蛭 jalaukas阴性、复数、属格(§84、§83)
aṅge p.133 aṅga n.肢体,身体 aṅga中性、单数、依格(§62)
jalaukāḥ (据§35-1.c变jalaukā) p.147 jalaukas f.水蛭 jalaukas阴性、单数、体格(§84)
lagati p.165 √lag 1.附着在。 √lag>lag-a-ti(现在时、主动语态、陈述语气、单数、第三人称)
翻译:水蛭不会附在水蛭的身上。
tapatyādityavadbhūpaścakṣūṃṣi ca manāṃsi ca ||12||
tapaty (据§21变tapaty) p.148√tap 1.烧,烫。√tap >tap-a-ti(现在时、主动语态、陈述语气、单数、第三人称)
ādityavat (据§26变ādityavad) āditya(p.137 m.太阳)-vat(§291.e)像太阳一样的
bhūpaḥ (据33.b变bhūpaś) p.160 bhūpa m.国王 bhūpa阳性、单数、体格(§62)
cakṣūṃṣi p.145 cakṣus n.眼睛 cakṣus中性、复数、业格(§83)
ca p.145 和
manāṃsi p.161 manas n.意识,精神,心 manas中性、复数、业格(§83)
翻译:国王像太阳一样灼烧(众人的)眼睛和心灵